Declension table of pratibandhakārin

Deva

MasculineSingularDualPlural
Nominativepratibandhakārī pratibandhakāriṇau pratibandhakāriṇaḥ
Vocativepratibandhakārin pratibandhakāriṇau pratibandhakāriṇaḥ
Accusativepratibandhakāriṇam pratibandhakāriṇau pratibandhakāriṇaḥ
Instrumentalpratibandhakāriṇā pratibandhakāribhyām pratibandhakāribhiḥ
Dativepratibandhakāriṇe pratibandhakāribhyām pratibandhakāribhyaḥ
Ablativepratibandhakāriṇaḥ pratibandhakāribhyām pratibandhakāribhyaḥ
Genitivepratibandhakāriṇaḥ pratibandhakāriṇoḥ pratibandhakāriṇām
Locativepratibandhakāriṇi pratibandhakāriṇoḥ pratibandhakāriṣu

Compound pratibandhakāri -

Adverb -pratibandhakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria