Declension table of pratibandhābhāva

Deva

MasculineSingularDualPlural
Nominativepratibandhābhāvaḥ pratibandhābhāvau pratibandhābhāvāḥ
Vocativepratibandhābhāva pratibandhābhāvau pratibandhābhāvāḥ
Accusativepratibandhābhāvam pratibandhābhāvau pratibandhābhāvān
Instrumentalpratibandhābhāvena pratibandhābhāvābhyām pratibandhābhāvaiḥ pratibandhābhāvebhiḥ
Dativepratibandhābhāvāya pratibandhābhāvābhyām pratibandhābhāvebhyaḥ
Ablativepratibandhābhāvāt pratibandhābhāvābhyām pratibandhābhāvebhyaḥ
Genitivepratibandhābhāvasya pratibandhābhāvayoḥ pratibandhābhāvānām
Locativepratibandhābhāve pratibandhābhāvayoḥ pratibandhābhāveṣu

Compound pratibandhābhāva -

Adverb -pratibandhābhāvam -pratibandhābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria