Declension table of pratibādhana

Deva

NeuterSingularDualPlural
Nominativepratibādhanam pratibādhane pratibādhanāni
Vocativepratibādhana pratibādhane pratibādhanāni
Accusativepratibādhanam pratibādhane pratibādhanāni
Instrumentalpratibādhanena pratibādhanābhyām pratibādhanaiḥ
Dativepratibādhanāya pratibādhanābhyām pratibādhanebhyaḥ
Ablativepratibādhanāt pratibādhanābhyām pratibādhanebhyaḥ
Genitivepratibādhanasya pratibādhanayoḥ pratibādhanānām
Locativepratibādhane pratibādhanayoḥ pratibādhaneṣu

Compound pratibādhana -

Adverb -pratibādhanam -pratibādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria