Declension table of pratibādhaka

Deva

MasculineSingularDualPlural
Nominativepratibādhakaḥ pratibādhakau pratibādhakāḥ
Vocativepratibādhaka pratibādhakau pratibādhakāḥ
Accusativepratibādhakam pratibādhakau pratibādhakān
Instrumentalpratibādhakena pratibādhakābhyām pratibādhakaiḥ pratibādhakebhiḥ
Dativepratibādhakāya pratibādhakābhyām pratibādhakebhyaḥ
Ablativepratibādhakāt pratibādhakābhyām pratibādhakebhyaḥ
Genitivepratibādhakasya pratibādhakayoḥ pratibādhakānām
Locativepratibādhake pratibādhakayoḥ pratibādhakeṣu

Compound pratibādhaka -

Adverb -pratibādhakam -pratibādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria