Declension table of pratiṣedhya

Deva

NeuterSingularDualPlural
Nominativepratiṣedhyam pratiṣedhye pratiṣedhyāni
Vocativepratiṣedhya pratiṣedhye pratiṣedhyāni
Accusativepratiṣedhyam pratiṣedhye pratiṣedhyāni
Instrumentalpratiṣedhyena pratiṣedhyābhyām pratiṣedhyaiḥ
Dativepratiṣedhyāya pratiṣedhyābhyām pratiṣedhyebhyaḥ
Ablativepratiṣedhyāt pratiṣedhyābhyām pratiṣedhyebhyaḥ
Genitivepratiṣedhyasya pratiṣedhyayoḥ pratiṣedhyānām
Locativepratiṣedhye pratiṣedhyayoḥ pratiṣedhyeṣu

Compound pratiṣedhya -

Adverb -pratiṣedhyam -pratiṣedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria