Declension table of pratiṣedha

Deva

MasculineSingularDualPlural
Nominativepratiṣedhaḥ pratiṣedhau pratiṣedhāḥ
Vocativepratiṣedha pratiṣedhau pratiṣedhāḥ
Accusativepratiṣedham pratiṣedhau pratiṣedhān
Instrumentalpratiṣedhena pratiṣedhābhyām pratiṣedhaiḥ pratiṣedhebhiḥ
Dativepratiṣedhāya pratiṣedhābhyām pratiṣedhebhyaḥ
Ablativepratiṣedhāt pratiṣedhābhyām pratiṣedhebhyaḥ
Genitivepratiṣedhasya pratiṣedhayoḥ pratiṣedhānām
Locativepratiṣedhe pratiṣedhayoḥ pratiṣedheṣu

Compound pratiṣedha -

Adverb -pratiṣedham -pratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria