Declension table of pratiṣedha

Deva

MasculineSingularDualPlural
Nominativepratiṣedhaḥ pratiṣedhau pratiṣedhāḥ
Vocativepratiṣedha pratiṣedhau pratiṣedhāḥ
Accusativepratiṣedham pratiṣedhau pratiṣedhān
Instrumentalpratiṣedhena pratiṣedhābhyām pratiṣedhaiḥ
Dativepratiṣedhāya pratiṣedhābhyām pratiṣedhebhyaḥ
Ablativepratiṣedhāt pratiṣedhābhyām pratiṣedhebhyaḥ
Genitivepratiṣedhasya pratiṣedhayoḥ pratiṣedhānām
Locativepratiṣedhe pratiṣedhayoḥ pratiṣedheṣu

Compound pratiṣedha -

Adverb -pratiṣedham -pratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria