Declension table of pratiṣṭhāpana

Deva

NeuterSingularDualPlural
Nominativepratiṣṭhāpanam pratiṣṭhāpane pratiṣṭhāpanāni
Vocativepratiṣṭhāpana pratiṣṭhāpane pratiṣṭhāpanāni
Accusativepratiṣṭhāpanam pratiṣṭhāpane pratiṣṭhāpanāni
Instrumentalpratiṣṭhāpanena pratiṣṭhāpanābhyām pratiṣṭhāpanaiḥ
Dativepratiṣṭhāpanāya pratiṣṭhāpanābhyām pratiṣṭhāpanebhyaḥ
Ablativepratiṣṭhāpanāt pratiṣṭhāpanābhyām pratiṣṭhāpanebhyaḥ
Genitivepratiṣṭhāpanasya pratiṣṭhāpanayoḥ pratiṣṭhāpanānām
Locativepratiṣṭhāpane pratiṣṭhāpanayoḥ pratiṣṭhāpaneṣu

Compound pratiṣṭhāpana -

Adverb -pratiṣṭhāpanam -pratiṣṭhāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria