Declension table of pratiṣṭhālakṣaṇasārasamuccaya

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhālakṣaṇasārasamuccayaḥ pratiṣṭhālakṣaṇasārasamuccayau pratiṣṭhālakṣaṇasārasamuccayāḥ
Vocativepratiṣṭhālakṣaṇasārasamuccaya pratiṣṭhālakṣaṇasārasamuccayau pratiṣṭhālakṣaṇasārasamuccayāḥ
Accusativepratiṣṭhālakṣaṇasārasamuccayam pratiṣṭhālakṣaṇasārasamuccayau pratiṣṭhālakṣaṇasārasamuccayān
Instrumentalpratiṣṭhālakṣaṇasārasamuccayena pratiṣṭhālakṣaṇasārasamuccayābhyām pratiṣṭhālakṣaṇasārasamuccayaiḥ pratiṣṭhālakṣaṇasārasamuccayebhiḥ
Dativepratiṣṭhālakṣaṇasārasamuccayāya pratiṣṭhālakṣaṇasārasamuccayābhyām pratiṣṭhālakṣaṇasārasamuccayebhyaḥ
Ablativepratiṣṭhālakṣaṇasārasamuccayāt pratiṣṭhālakṣaṇasārasamuccayābhyām pratiṣṭhālakṣaṇasārasamuccayebhyaḥ
Genitivepratiṣṭhālakṣaṇasārasamuccayasya pratiṣṭhālakṣaṇasārasamuccayayoḥ pratiṣṭhālakṣaṇasārasamuccayānām
Locativepratiṣṭhālakṣaṇasārasamuccaye pratiṣṭhālakṣaṇasārasamuccayayoḥ pratiṣṭhālakṣaṇasārasamuccayeṣu

Compound pratiṣṭhālakṣaṇasārasamuccaya -

Adverb -pratiṣṭhālakṣaṇasārasamuccayam -pratiṣṭhālakṣaṇasārasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria