Declension table of pratiṣṭhācārya

Deva

MasculineSingularDualPlural
Nominativepratiṣṭhācāryaḥ pratiṣṭhācāryau pratiṣṭhācāryāḥ
Vocativepratiṣṭhācārya pratiṣṭhācāryau pratiṣṭhācāryāḥ
Accusativepratiṣṭhācāryam pratiṣṭhācāryau pratiṣṭhācāryān
Instrumentalpratiṣṭhācāryeṇa pratiṣṭhācāryābhyām pratiṣṭhācāryaiḥ pratiṣṭhācāryebhiḥ
Dativepratiṣṭhācāryāya pratiṣṭhācāryābhyām pratiṣṭhācāryebhyaḥ
Ablativepratiṣṭhācāryāt pratiṣṭhācāryābhyām pratiṣṭhācāryebhyaḥ
Genitivepratiṣṭhācāryasya pratiṣṭhācāryayoḥ pratiṣṭhācāryāṇām
Locativepratiṣṭhācārye pratiṣṭhācāryayoḥ pratiṣṭhācāryeṣu

Compound pratiṣṭhācārya -

Adverb -pratiṣṭhācāryam -pratiṣṭhācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria