Declension table of prathita

Deva

NeuterSingularDualPlural
Nominativeprathitam prathite prathitāni
Vocativeprathita prathite prathitāni
Accusativeprathitam prathite prathitāni
Instrumentalprathitena prathitābhyām prathitaiḥ
Dativeprathitāya prathitābhyām prathitebhyaḥ
Ablativeprathitāt prathitābhyām prathitebhyaḥ
Genitiveprathitasya prathitayoḥ prathitānām
Locativeprathite prathitayoḥ prathiteṣu

Compound prathita -

Adverb -prathitam -prathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria