Declension table of prathita

Deva

MasculineSingularDualPlural
Nominativeprathitaḥ prathitau prathitāḥ
Vocativeprathita prathitau prathitāḥ
Accusativeprathitam prathitau prathitān
Instrumentalprathitena prathitābhyām prathitaiḥ prathitebhiḥ
Dativeprathitāya prathitābhyām prathitebhyaḥ
Ablativeprathitāt prathitābhyām prathitebhyaḥ
Genitiveprathitasya prathitayoḥ prathitānām
Locativeprathite prathitayoḥ prathiteṣu

Compound prathita -

Adverb -prathitam -prathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria