Declension table of ?prathayat

Deva

MasculineSingularDualPlural
Nominativeprathayan prathayantau prathayantaḥ
Vocativeprathayan prathayantau prathayantaḥ
Accusativeprathayantam prathayantau prathayataḥ
Instrumentalprathayatā prathayadbhyām prathayadbhiḥ
Dativeprathayate prathayadbhyām prathayadbhyaḥ
Ablativeprathayataḥ prathayadbhyām prathayadbhyaḥ
Genitiveprathayataḥ prathayatoḥ prathayatām
Locativeprathayati prathayatoḥ prathayatsu

Compound prathayat -

Adverb -prathayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria