सुबन्तावली ?प्रथयत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रथयन् प्रथयन्तौ प्रथयन्तः
सम्बोधनम्प्रथयन् प्रथयन्तौ प्रथयन्तः
द्वितीयाप्रथयन्तम् प्रथयन्तौ प्रथयतः
तृतीयाप्रथयता प्रथयद्भ्याम् प्रथयद्भिः
चतुर्थीप्रथयते प्रथयद्भ्याम् प्रथयद्भ्यः
पञ्चमीप्रथयतः प्रथयद्भ्याम् प्रथयद्भ्यः
षष्ठीप्रथयतः प्रथयतोः प्रथयताम्
सप्तमीप्रथयति प्रथयतोः प्रथयत्सु

समास प्रथयत्

अव्यय ॰प्रथयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria