Declension table of ?prathayantī

Deva

FeminineSingularDualPlural
Nominativeprathayantī prathayantyau prathayantyaḥ
Vocativeprathayanti prathayantyau prathayantyaḥ
Accusativeprathayantīm prathayantyau prathayantīḥ
Instrumentalprathayantyā prathayantībhyām prathayantībhiḥ
Dativeprathayantyai prathayantībhyām prathayantībhyaḥ
Ablativeprathayantyāḥ prathayantībhyām prathayantībhyaḥ
Genitiveprathayantyāḥ prathayantyoḥ prathayantīnām
Locativeprathayantyām prathayantyoḥ prathayantīṣu

Compound prathayanti - prathayantī -

Adverb -prathayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria