सुबन्तावली ?प्रथयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रथयन्ती प्रथयन्त्यौ प्रथयन्त्यः
सम्बोधनम्प्रथयन्ति प्रथयन्त्यौ प्रथयन्त्यः
द्वितीयाप्रथयन्तीम् प्रथयन्त्यौ प्रथयन्तीः
तृतीयाप्रथयन्त्या प्रथयन्तीभ्याम् प्रथयन्तीभिः
चतुर्थीप्रथयन्त्यै प्रथयन्तीभ्याम् प्रथयन्तीभ्यः
पञ्चमीप्रथयन्त्याः प्रथयन्तीभ्याम् प्रथयन्तीभ्यः
षष्ठीप्रथयन्त्याः प्रथयन्त्योः प्रथयन्तीनाम्
सप्तमीप्रथयन्त्याम् प्रथयन्त्योः प्रथयन्तीषु

समास प्रथयन्ति प्रथयन्ती

अव्यय ॰प्रथयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria