सुबन्तावली प्रतर्क

Roma

पुमान्एकद्विबहु
प्रथमाप्रतर्कः प्रतर्कौ प्रतर्काः
सम्बोधनम्प्रतर्क प्रतर्कौ प्रतर्काः
द्वितीयाप्रतर्कम् प्रतर्कौ प्रतर्कान्
तृतीयाप्रतर्केण प्रतर्काभ्याम् प्रतर्कैः
चतुर्थीप्रतर्काय प्रतर्काभ्याम् प्रतर्केभ्यः
पञ्चमीप्रतर्कात् प्रतर्काभ्याम् प्रतर्केभ्यः
षष्ठीप्रतर्कस्य प्रतर्कयोः प्रतर्काणाम्
सप्तमीप्रतर्के प्रतर्कयोः प्रतर्केषु

समास प्रतर्क

अव्यय ॰प्रतर्कम् ॰प्रतर्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria