Declension table of pratardana

Deva

NeuterSingularDualPlural
Nominativepratardanam pratardane pratardanāni
Vocativepratardana pratardane pratardanāni
Accusativepratardanam pratardane pratardanāni
Instrumentalpratardanena pratardanābhyām pratardanaiḥ
Dativepratardanāya pratardanābhyām pratardanebhyaḥ
Ablativepratardanāt pratardanābhyām pratardanebhyaḥ
Genitivepratardanasya pratardanayoḥ pratardanānām
Locativepratardane pratardanayoḥ pratardaneṣu

Compound pratardana -

Adverb -pratardanam -pratardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria