सुबन्तावली प्रतनु

Roma

पुमान्एकद्विबहु
प्रथमाप्रतनुः प्रतनू प्रतनवः
सम्बोधनम्प्रतनो प्रतनू प्रतनवः
द्वितीयाप्रतनुम् प्रतनू प्रतनून्
तृतीयाप्रतनुना प्रतनुभ्याम् प्रतनुभिः
चतुर्थीप्रतनवे प्रतनुभ्याम् प्रतनुभ्यः
पञ्चमीप्रतनोः प्रतनुभ्याम् प्रतनुभ्यः
षष्ठीप्रतनोः प्रतन्वोः प्रतनूनाम्
सप्तमीप्रतनौ प्रतन्वोः प्रतनुषु

समास प्रतनु

अव्यय ॰प्रतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria