Declension table of pratāpavat

Deva

MasculineSingularDualPlural
Nominativepratāpavān pratāpavantau pratāpavantaḥ
Vocativepratāpavan pratāpavantau pratāpavantaḥ
Accusativepratāpavantam pratāpavantau pratāpavataḥ
Instrumentalpratāpavatā pratāpavadbhyām pratāpavadbhiḥ
Dativepratāpavate pratāpavadbhyām pratāpavadbhyaḥ
Ablativepratāpavataḥ pratāpavadbhyām pratāpavadbhyaḥ
Genitivepratāpavataḥ pratāpavatoḥ pratāpavatām
Locativepratāpavati pratāpavatoḥ pratāpavatsu

Compound pratāpavat -

Adverb -pratāpavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria