Declension table of pratāparudrīya

Deva

NeuterSingularDualPlural
Nominativepratāparudrīyam pratāparudrīye pratāparudrīyāṇi
Vocativepratāparudrīya pratāparudrīye pratāparudrīyāṇi
Accusativepratāparudrīyam pratāparudrīye pratāparudrīyāṇi
Instrumentalpratāparudrīyeṇa pratāparudrīyābhyām pratāparudrīyaiḥ
Dativepratāparudrīyāya pratāparudrīyābhyām pratāparudrīyebhyaḥ
Ablativepratāparudrīyāt pratāparudrīyābhyām pratāparudrīyebhyaḥ
Genitivepratāparudrīyasya pratāparudrīyayoḥ pratāparudrīyāṇām
Locativepratāparudrīye pratāparudrīyayoḥ pratāparudrīyeṣu

Compound pratāparudrīya -

Adverb -pratāparudrīyam -pratāparudrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria