Declension table of pratāparudrayaśobhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativepratāparudrayaśobhūṣaṇam pratāparudrayaśobhūṣaṇe pratāparudrayaśobhūṣaṇāni
Vocativepratāparudrayaśobhūṣaṇa pratāparudrayaśobhūṣaṇe pratāparudrayaśobhūṣaṇāni
Accusativepratāparudrayaśobhūṣaṇam pratāparudrayaśobhūṣaṇe pratāparudrayaśobhūṣaṇāni
Instrumentalpratāparudrayaśobhūṣaṇena pratāparudrayaśobhūṣaṇābhyām pratāparudrayaśobhūṣaṇaiḥ
Dativepratāparudrayaśobhūṣaṇāya pratāparudrayaśobhūṣaṇābhyām pratāparudrayaśobhūṣaṇebhyaḥ
Ablativepratāparudrayaśobhūṣaṇāt pratāparudrayaśobhūṣaṇābhyām pratāparudrayaśobhūṣaṇebhyaḥ
Genitivepratāparudrayaśobhūṣaṇasya pratāparudrayaśobhūṣaṇayoḥ pratāparudrayaśobhūṣaṇānām
Locativepratāparudrayaśobhūṣaṇe pratāparudrayaśobhūṣaṇayoḥ pratāparudrayaśobhūṣaṇeṣu

Compound pratāparudrayaśobhūṣaṇa -

Adverb -pratāparudrayaśobhūṣaṇam -pratāparudrayaśobhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria