Declension table of pratāparudradeva

Deva

MasculineSingularDualPlural
Nominativepratāparudradevaḥ pratāparudradevau pratāparudradevāḥ
Vocativepratāparudradeva pratāparudradevau pratāparudradevāḥ
Accusativepratāparudradevam pratāparudradevau pratāparudradevān
Instrumentalpratāparudradevena pratāparudradevābhyām pratāparudradevaiḥ pratāparudradevebhiḥ
Dativepratāparudradevāya pratāparudradevābhyām pratāparudradevebhyaḥ
Ablativepratāparudradevāt pratāparudradevābhyām pratāparudradevebhyaḥ
Genitivepratāparudradevasya pratāparudradevayoḥ pratāparudradevānām
Locativepratāparudradeve pratāparudradevayoḥ pratāparudradeveṣu

Compound pratāparudradeva -

Adverb -pratāparudradevam -pratāparudradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria