सुबन्तावली ?प्रसादयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रसादयिष्यन् प्रसादयिष्यन्तौ प्रसादयिष्यन्तः
सम्बोधनम्प्रसादयिष्यन् प्रसादयिष्यन्तौ प्रसादयिष्यन्तः
द्वितीयाप्रसादयिष्यन्तम् प्रसादयिष्यन्तौ प्रसादयिष्यतः
तृतीयाप्रसादयिष्यता प्रसादयिष्यद्भ्याम् प्रसादयिष्यद्भिः
चतुर्थीप्रसादयिष्यते प्रसादयिष्यद्भ्याम् प्रसादयिष्यद्भ्यः
पञ्चमीप्रसादयिष्यतः प्रसादयिष्यद्भ्याम् प्रसादयिष्यद्भ्यः
षष्ठीप्रसादयिष्यतः प्रसादयिष्यतोः प्रसादयिष्यताम्
सप्तमीप्रसादयिष्यति प्रसादयिष्यतोः प्रसादयिष्यत्सु

समास प्रसादयिष्यत्

अव्यय ॰प्रसादयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria