Declension table of ?prasādayiṣyat

Deva

MasculineSingularDualPlural
Nominativeprasādayiṣyan prasādayiṣyantau prasādayiṣyantaḥ
Vocativeprasādayiṣyan prasādayiṣyantau prasādayiṣyantaḥ
Accusativeprasādayiṣyantam prasādayiṣyantau prasādayiṣyataḥ
Instrumentalprasādayiṣyatā prasādayiṣyadbhyām prasādayiṣyadbhiḥ
Dativeprasādayiṣyate prasādayiṣyadbhyām prasādayiṣyadbhyaḥ
Ablativeprasādayiṣyataḥ prasādayiṣyadbhyām prasādayiṣyadbhyaḥ
Genitiveprasādayiṣyataḥ prasādayiṣyatoḥ prasādayiṣyatām
Locativeprasādayiṣyati prasādayiṣyatoḥ prasādayiṣyatsu

Compound prasādayiṣyat -

Adverb -prasādayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria