Declension table of prapitāmaha

Deva

MasculineSingularDualPlural
Nominativeprapitāmahaḥ prapitāmahau prapitāmahāḥ
Vocativeprapitāmaha prapitāmahau prapitāmahāḥ
Accusativeprapitāmaham prapitāmahau prapitāmahān
Instrumentalprapitāmahena prapitāmahābhyām prapitāmahaiḥ prapitāmahebhiḥ
Dativeprapitāmahāya prapitāmahābhyām prapitāmahebhyaḥ
Ablativeprapitāmahāt prapitāmahābhyām prapitāmahebhyaḥ
Genitiveprapitāmahasya prapitāmahayoḥ prapitāmahānām
Locativeprapitāmahe prapitāmahayoḥ prapitāmaheṣu

Compound prapitāmaha -

Adverb -prapitāmaham -prapitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria