Declension table of praphulta

Deva

NeuterSingularDualPlural
Nominativepraphultam praphulte praphultāni
Vocativepraphulta praphulte praphultāni
Accusativepraphultam praphulte praphultāni
Instrumentalpraphultena praphultābhyām praphultaiḥ
Dativepraphultāya praphultābhyām praphultebhyaḥ
Ablativepraphultāt praphultābhyām praphultebhyaḥ
Genitivepraphultasya praphultayoḥ praphultānām
Locativepraphulte praphultayoḥ praphulteṣu

Compound praphulta -

Adverb -praphultam -praphultāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria