Declension table of praphulta

Deva

MasculineSingularDualPlural
Nominativepraphultaḥ praphultau praphultāḥ
Vocativepraphulta praphultau praphultāḥ
Accusativepraphultam praphultau praphultān
Instrumentalpraphultena praphultābhyām praphultaiḥ praphultebhiḥ
Dativepraphultāya praphultābhyām praphultebhyaḥ
Ablativepraphultāt praphultābhyām praphultebhyaḥ
Genitivepraphultasya praphultayoḥ praphultānām
Locativepraphulte praphultayoḥ praphulteṣu

Compound praphulta -

Adverb -praphultam -praphultāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria