सुबन्तावली प्रपञ्चपरामर्श

Roma

पुमान्एकद्विबहु
प्रथमाप्रपञ्चपरामर्शः प्रपञ्चपरामर्शौ प्रपञ्चपरामर्शाः
सम्बोधनम्प्रपञ्चपरामर्श प्रपञ्चपरामर्शौ प्रपञ्चपरामर्शाः
द्वितीयाप्रपञ्चपरामर्शम् प्रपञ्चपरामर्शौ प्रपञ्चपरामर्शान्
तृतीयाप्रपञ्चपरामर्शेन प्रपञ्चपरामर्शाभ्याम् प्रपञ्चपरामर्शैः प्रपञ्चपरामर्शेभिः
चतुर्थीप्रपञ्चपरामर्शाय प्रपञ्चपरामर्शाभ्याम् प्रपञ्चपरामर्शेभ्यः
पञ्चमीप्रपञ्चपरामर्शात् प्रपञ्चपरामर्शाभ्याम् प्रपञ्चपरामर्शेभ्यः
षष्ठीप्रपञ्चपरामर्शस्य प्रपञ्चपरामर्शयोः प्रपञ्चपरामर्शानाम्
सप्तमीप्रपञ्चपरामर्शे प्रपञ्चपरामर्शयोः प्रपञ्चपरामर्शेषु

समास प्रपञ्चपरामर्श

अव्यय ॰प्रपञ्चपरामर्शम् ॰प्रपञ्चपरामर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria