Declension table of prapāṭhaka

Deva

MasculineSingularDualPlural
Nominativeprapāṭhakaḥ prapāṭhakau prapāṭhakāḥ
Vocativeprapāṭhaka prapāṭhakau prapāṭhakāḥ
Accusativeprapāṭhakam prapāṭhakau prapāṭhakān
Instrumentalprapāṭhakena prapāṭhakābhyām prapāṭhakaiḥ prapāṭhakebhiḥ
Dativeprapāṭhakāya prapāṭhakābhyām prapāṭhakebhyaḥ
Ablativeprapāṭhakāt prapāṭhakābhyām prapāṭhakebhyaḥ
Genitiveprapāṭhakasya prapāṭhakayoḥ prapāṭhakānām
Locativeprapāṭhake prapāṭhakayoḥ prapāṭhakeṣu

Compound prapāṭhaka -

Adverb -prapāṭhakam -prapāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria