सुबन्तावली प्रनर्तित

Roma

पुमान्एकद्विबहु
प्रथमाप्रनर्तितः प्रनर्तितौ प्रनर्तिताः
सम्बोधनम्प्रनर्तित प्रनर्तितौ प्रनर्तिताः
द्वितीयाप्रनर्तितम् प्रनर्तितौ प्रनर्तितान्
तृतीयाप्रनर्तितेन प्रनर्तिताभ्याम् प्रनर्तितैः प्रनर्तितेभिः
चतुर्थीप्रनर्तिताय प्रनर्तिताभ्याम् प्रनर्तितेभ्यः
पञ्चमीप्रनर्तितात् प्रनर्तिताभ्याम् प्रनर्तितेभ्यः
षष्ठीप्रनर्तितस्य प्रनर्तितयोः प्रनर्तितानाम्
सप्तमीप्रनर्तिते प्रनर्तितयोः प्रनर्तितेषु

समास प्रनर्तित

अव्यय ॰प्रनर्तितम् ॰प्रनर्तितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria