Declension table of pranāyaka

Deva

NeuterSingularDualPlural
Nominativepranāyakam pranāyake pranāyakāni
Vocativepranāyaka pranāyake pranāyakāni
Accusativepranāyakam pranāyake pranāyakāni
Instrumentalpranāyakena pranāyakābhyām pranāyakaiḥ
Dativepranāyakāya pranāyakābhyām pranāyakebhyaḥ
Ablativepranāyakāt pranāyakābhyām pranāyakebhyaḥ
Genitivepranāyakasya pranāyakayoḥ pranāyakānām
Locativepranāyake pranāyakayoḥ pranāyakeṣu

Compound pranāyaka -

Adverb -pranāyakam -pranāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria