Declension table of pranṛtta

Deva

NeuterSingularDualPlural
Nominativepranṛttam pranṛtte pranṛttāni
Vocativepranṛtta pranṛtte pranṛttāni
Accusativepranṛttam pranṛtte pranṛttāni
Instrumentalpranṛttena pranṛttābhyām pranṛttaiḥ
Dativepranṛttāya pranṛttābhyām pranṛttebhyaḥ
Ablativepranṛttāt pranṛttābhyām pranṛttebhyaḥ
Genitivepranṛttasya pranṛttayoḥ pranṛttānām
Locativepranṛtte pranṛttayoḥ pranṛtteṣu

Compound pranṛtta -

Adverb -pranṛttam -pranṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria