Declension table of ?pramuditacittā

Deva

FeminineSingularDualPlural
Nominativepramuditacittā pramuditacitte pramuditacittāḥ
Vocativepramuditacitte pramuditacitte pramuditacittāḥ
Accusativepramuditacittām pramuditacitte pramuditacittāḥ
Instrumentalpramuditacittayā pramuditacittābhyām pramuditacittābhiḥ
Dativepramuditacittāyai pramuditacittābhyām pramuditacittābhyaḥ
Ablativepramuditacittāyāḥ pramuditacittābhyām pramuditacittābhyaḥ
Genitivepramuditacittāyāḥ pramuditacittayoḥ pramuditacittānām
Locativepramuditacittāyām pramuditacittayoḥ pramuditacittāsu

Adverb -pramuditacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria