सुबन्तावली ?प्रमुदितचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रमुदितचित्ता प्रमुदितचित्ते प्रमुदितचित्ताः
सम्बोधनम्प्रमुदितचित्ते प्रमुदितचित्ते प्रमुदितचित्ताः
द्वितीयाप्रमुदितचित्ताम् प्रमुदितचित्ते प्रमुदितचित्ताः
तृतीयाप्रमुदितचित्तया प्रमुदितचित्ताभ्याम् प्रमुदितचित्ताभिः
चतुर्थीप्रमुदितचित्तायै प्रमुदितचित्ताभ्याम् प्रमुदितचित्ताभ्यः
पञ्चमीप्रमुदितचित्तायाः प्रमुदितचित्ताभ्याम् प्रमुदितचित्ताभ्यः
षष्ठीप्रमुदितचित्तायाः प्रमुदितचित्तयोः प्रमुदितचित्तानाम्
सप्तमीप्रमुदितचित्तायाम् प्रमुदितचित्तयोः प्रमुदितचित्तासु

अव्यय ॰प्रमुदितचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria