Declension table of pramuditacitta

Deva

MasculineSingularDualPlural
Nominativepramuditacittaḥ pramuditacittau pramuditacittāḥ
Vocativepramuditacitta pramuditacittau pramuditacittāḥ
Accusativepramuditacittam pramuditacittau pramuditacittān
Instrumentalpramuditacittena pramuditacittābhyām pramuditacittaiḥ pramuditacittebhiḥ
Dativepramuditacittāya pramuditacittābhyām pramuditacittebhyaḥ
Ablativepramuditacittāt pramuditacittābhyām pramuditacittebhyaḥ
Genitivepramuditacittasya pramuditacittayoḥ pramuditacittānām
Locativepramuditacitte pramuditacittayoḥ pramuditacitteṣu

Compound pramuditacitta -

Adverb -pramuditacittam -pramuditacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria