सुबन्तावली प्रमुदितचित्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रमुदितचित्तः प्रमुदितचित्तौ प्रमुदितचित्ताः
सम्बोधनम्प्रमुदितचित्त प्रमुदितचित्तौ प्रमुदितचित्ताः
द्वितीयाप्रमुदितचित्तम् प्रमुदितचित्तौ प्रमुदितचित्तान्
तृतीयाप्रमुदितचित्तेन प्रमुदितचित्ताभ्याम् प्रमुदितचित्तैः प्रमुदितचित्तेभिः
चतुर्थीप्रमुदितचित्ताय प्रमुदितचित्ताभ्याम् प्रमुदितचित्तेभ्यः
पञ्चमीप्रमुदितचित्तात् प्रमुदितचित्ताभ्याम् प्रमुदितचित्तेभ्यः
षष्ठीप्रमुदितचित्तस्य प्रमुदितचित्तयोः प्रमुदितचित्तानाम्
सप्तमीप्रमुदितचित्ते प्रमुदितचित्तयोः प्रमुदितचित्तेषु

समास प्रमुदितचित्त

अव्यय ॰प्रमुदितचित्तम् ॰प्रमुदितचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria