Declension table of pramathana

Deva

NeuterSingularDualPlural
Nominativepramathanam pramathane pramathanāni
Vocativepramathana pramathane pramathanāni
Accusativepramathanam pramathane pramathanāni
Instrumentalpramathanena pramathanābhyām pramathanaiḥ
Dativepramathanāya pramathanābhyām pramathanebhyaḥ
Ablativepramathanāt pramathanābhyām pramathanebhyaḥ
Genitivepramathanasya pramathanayoḥ pramathanānām
Locativepramathane pramathanayoḥ pramathaneṣu

Compound pramathana -

Adverb -pramathanam -pramathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria