सुबन्तावली प्रमथन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रमथनम् प्रमथने प्रमथनानि
सम्बोधनम्प्रमथन प्रमथने प्रमथनानि
द्वितीयाप्रमथनम् प्रमथने प्रमथनानि
तृतीयाप्रमथनेन प्रमथनाभ्याम् प्रमथनैः
चतुर्थीप्रमथनाय प्रमथनाभ्याम् प्रमथनेभ्यः
पञ्चमीप्रमथनात् प्रमथनाभ्याम् प्रमथनेभ्यः
षष्ठीप्रमथनस्य प्रमथनयोः प्रमथनानाम्
सप्तमीप्रमथने प्रमथनयोः प्रमथनेषु

समास प्रमथन

अव्यय ॰प्रमथनम् ॰प्रमथनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria