Declension table of pramāṇavārttikālaṅkārabhāṣya

Deva

NeuterSingularDualPlural
Nominativepramāṇavārttikālaṅkārabhāṣyam pramāṇavārttikālaṅkārabhāṣye pramāṇavārttikālaṅkārabhāṣyāṇi
Vocativepramāṇavārttikālaṅkārabhāṣya pramāṇavārttikālaṅkārabhāṣye pramāṇavārttikālaṅkārabhāṣyāṇi
Accusativepramāṇavārttikālaṅkārabhāṣyam pramāṇavārttikālaṅkārabhāṣye pramāṇavārttikālaṅkārabhāṣyāṇi
Instrumentalpramāṇavārttikālaṅkārabhāṣyeṇa pramāṇavārttikālaṅkārabhāṣyābhyām pramāṇavārttikālaṅkārabhāṣyaiḥ
Dativepramāṇavārttikālaṅkārabhāṣyāya pramāṇavārttikālaṅkārabhāṣyābhyām pramāṇavārttikālaṅkārabhāṣyebhyaḥ
Ablativepramāṇavārttikālaṅkārabhāṣyāt pramāṇavārttikālaṅkārabhāṣyābhyām pramāṇavārttikālaṅkārabhāṣyebhyaḥ
Genitivepramāṇavārttikālaṅkārabhāṣyasya pramāṇavārttikālaṅkārabhāṣyayoḥ pramāṇavārttikālaṅkārabhāṣyāṇām
Locativepramāṇavārttikālaṅkārabhāṣye pramāṇavārttikālaṅkārabhāṣyayoḥ pramāṇavārttikālaṅkārabhāṣyeṣu

Compound pramāṇavārttikālaṅkārabhāṣya -

Adverb -pramāṇavārttikālaṅkārabhāṣyam -pramāṇavārttikālaṅkārabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria