सुबन्तावली प्रमाणवार्त्तिकालङ्कारभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रमाणवार्त्तिकालङ्कारभाष्यम् प्रमाणवार्त्तिकालङ्कारभाष्ये प्रमाणवार्त्तिकालङ्कारभाष्याणि
सम्बोधनम्प्रमाणवार्त्तिकालङ्कारभाष्य प्रमाणवार्त्तिकालङ्कारभाष्ये प्रमाणवार्त्तिकालङ्कारभाष्याणि
द्वितीयाप्रमाणवार्त्तिकालङ्कारभाष्यम् प्रमाणवार्त्तिकालङ्कारभाष्ये प्रमाणवार्त्तिकालङ्कारभाष्याणि
तृतीयाप्रमाणवार्त्तिकालङ्कारभाष्येण प्रमाणवार्त्तिकालङ्कारभाष्याभ्याम् प्रमाणवार्त्तिकालङ्कारभाष्यैः
चतुर्थीप्रमाणवार्त्तिकालङ्कारभाष्याय प्रमाणवार्त्तिकालङ्कारभाष्याभ्याम् प्रमाणवार्त्तिकालङ्कारभाष्येभ्यः
पञ्चमीप्रमाणवार्त्तिकालङ्कारभाष्यात् प्रमाणवार्त्तिकालङ्कारभाष्याभ्याम् प्रमाणवार्त्तिकालङ्कारभाष्येभ्यः
षष्ठीप्रमाणवार्त्तिकालङ्कारभाष्यस्य प्रमाणवार्त्तिकालङ्कारभाष्ययोः प्रमाणवार्त्तिकालङ्कारभाष्याणाम्
सप्तमीप्रमाणवार्त्तिकालङ्कारभाष्ये प्रमाणवार्त्तिकालङ्कारभाष्ययोः प्रमाणवार्त्तिकालङ्कारभाष्येषु

समास प्रमाणवार्त्तिकालङ्कारभाष्य

अव्यय ॰प्रमाणवार्त्तिकालङ्कारभाष्यम् ॰प्रमाणवार्त्तिकालङ्कारभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria