सुबन्तावली प्रलपन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रलपनम् प्रलपने प्रलपनानि
सम्बोधनम्प्रलपन प्रलपने प्रलपनानि
द्वितीयाप्रलपनम् प्रलपने प्रलपनानि
तृतीयाप्रलपनेन प्रलपनाभ्याम् प्रलपनैः
चतुर्थीप्रलपनाय प्रलपनाभ्याम् प्रलपनेभ्यः
पञ्चमीप्रलपनात् प्रलपनाभ्याम् प्रलपनेभ्यः
षष्ठीप्रलपनस्य प्रलपनयोः प्रलपनानाम्
सप्तमीप्रलपने प्रलपनयोः प्रलपनेषु

समास प्रलपन

अव्यय ॰प्रलपनम् ॰प्रलपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria