Declension table of prakupita

Deva

MasculineSingularDualPlural
Nominativeprakupitaḥ prakupitau prakupitāḥ
Vocativeprakupita prakupitau prakupitāḥ
Accusativeprakupitam prakupitau prakupitān
Instrumentalprakupitena prakupitābhyām prakupitaiḥ prakupitebhiḥ
Dativeprakupitāya prakupitābhyām prakupitebhyaḥ
Ablativeprakupitāt prakupitābhyām prakupitebhyaḥ
Genitiveprakupitasya prakupitayoḥ prakupitānām
Locativeprakupite prakupitayoḥ prakupiteṣu

Compound prakupita -

Adverb -prakupitam -prakupitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria