Declension table of prakoṣṭha

Deva

NeuterSingularDualPlural
Nominativeprakoṣṭham prakoṣṭhe prakoṣṭhāni
Vocativeprakoṣṭha prakoṣṭhe prakoṣṭhāni
Accusativeprakoṣṭham prakoṣṭhe prakoṣṭhāni
Instrumentalprakoṣṭhena prakoṣṭhābhyām prakoṣṭhaiḥ
Dativeprakoṣṭhāya prakoṣṭhābhyām prakoṣṭhebhyaḥ
Ablativeprakoṣṭhāt prakoṣṭhābhyām prakoṣṭhebhyaḥ
Genitiveprakoṣṭhasya prakoṣṭhayoḥ prakoṣṭhānām
Locativeprakoṣṭhe prakoṣṭhayoḥ prakoṣṭheṣu

Compound prakoṣṭha -

Adverb -prakoṣṭham -prakoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria