Declension table of prakīrtita

Deva

MasculineSingularDualPlural
Nominativeprakīrtitaḥ prakīrtitau prakīrtitāḥ
Vocativeprakīrtita prakīrtitau prakīrtitāḥ
Accusativeprakīrtitam prakīrtitau prakīrtitān
Instrumentalprakīrtitena prakīrtitābhyām prakīrtitaiḥ prakīrtitebhiḥ
Dativeprakīrtitāya prakīrtitābhyām prakīrtitebhyaḥ
Ablativeprakīrtitāt prakīrtitābhyām prakīrtitebhyaḥ
Genitiveprakīrtitasya prakīrtitayoḥ prakīrtitānām
Locativeprakīrtite prakīrtitayoḥ prakīrtiteṣu

Compound prakīrtita -

Adverb -prakīrtitam -prakīrtitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria