Declension table of prakīrṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativeprakīrṇaprakāśaḥ prakīrṇaprakāśau prakīrṇaprakāśāḥ
Vocativeprakīrṇaprakāśa prakīrṇaprakāśau prakīrṇaprakāśāḥ
Accusativeprakīrṇaprakāśam prakīrṇaprakāśau prakīrṇaprakāśān
Instrumentalprakīrṇaprakāśena prakīrṇaprakāśābhyām prakīrṇaprakāśaiḥ prakīrṇaprakāśebhiḥ
Dativeprakīrṇaprakāśāya prakīrṇaprakāśābhyām prakīrṇaprakāśebhyaḥ
Ablativeprakīrṇaprakāśāt prakīrṇaprakāśābhyām prakīrṇaprakāśebhyaḥ
Genitiveprakīrṇaprakāśasya prakīrṇaprakāśayoḥ prakīrṇaprakāśānām
Locativeprakīrṇaprakāśe prakīrṇaprakāśayoḥ prakīrṇaprakāśeṣu

Compound prakīrṇaprakāśa -

Adverb -prakīrṇaprakāśam -prakīrṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria