Declension table of prakaraṇagrantha

Deva

MasculineSingularDualPlural
Nominativeprakaraṇagranthaḥ prakaraṇagranthau prakaraṇagranthāḥ
Vocativeprakaraṇagrantha prakaraṇagranthau prakaraṇagranthāḥ
Accusativeprakaraṇagrantham prakaraṇagranthau prakaraṇagranthān
Instrumentalprakaraṇagranthena prakaraṇagranthābhyām prakaraṇagranthaiḥ prakaraṇagranthebhiḥ
Dativeprakaraṇagranthāya prakaraṇagranthābhyām prakaraṇagranthebhyaḥ
Ablativeprakaraṇagranthāt prakaraṇagranthābhyām prakaraṇagranthebhyaḥ
Genitiveprakaraṇagranthasya prakaraṇagranthayoḥ prakaraṇagranthānām
Locativeprakaraṇagranthe prakaraṇagranthayoḥ prakaraṇagrantheṣu

Compound prakaraṇagrantha -

Adverb -prakaraṇagrantham -prakaraṇagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria