Declension table of prakampana

Deva

NeuterSingularDualPlural
Nominativeprakampanam prakampane prakampanāni
Vocativeprakampana prakampane prakampanāni
Accusativeprakampanam prakampane prakampanāni
Instrumentalprakampanena prakampanābhyām prakampanaiḥ
Dativeprakampanāya prakampanābhyām prakampanebhyaḥ
Ablativeprakampanāt prakampanābhyām prakampanebhyaḥ
Genitiveprakampanasya prakampanayoḥ prakampanānām
Locativeprakampane prakampanayoḥ prakampaneṣu

Compound prakampana -

Adverb -prakampanam -prakampanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria