सुबन्तावली प्रकम्पन

Roma

पुमान्एकद्विबहु
प्रथमाप्रकम्पनः प्रकम्पनौ प्रकम्पनाः
सम्बोधनम्प्रकम्पन प्रकम्पनौ प्रकम्पनाः
द्वितीयाप्रकम्पनम् प्रकम्पनौ प्रकम्पनान्
तृतीयाप्रकम्पनेन प्रकम्पनाभ्याम् प्रकम्पनैः प्रकम्पनेभिः
चतुर्थीप्रकम्पनाय प्रकम्पनाभ्याम् प्रकम्पनेभ्यः
पञ्चमीप्रकम्पनात् प्रकम्पनाभ्याम् प्रकम्पनेभ्यः
षष्ठीप्रकम्पनस्य प्रकम्पनयोः प्रकम्पनानाम्
सप्तमीप्रकम्पने प्रकम्पनयोः प्रकम्पनेषु

समास प्रकम्पन

अव्यय ॰प्रकम्पनम् ॰प्रकम्पनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria