Declension table of prakāśyatā

Deva

FeminineSingularDualPlural
Nominativeprakāśyatā prakāśyate prakāśyatāḥ
Vocativeprakāśyate prakāśyate prakāśyatāḥ
Accusativeprakāśyatām prakāśyate prakāśyatāḥ
Instrumentalprakāśyatayā prakāśyatābhyām prakāśyatābhiḥ
Dativeprakāśyatāyai prakāśyatābhyām prakāśyatābhyaḥ
Ablativeprakāśyatāyāḥ prakāśyatābhyām prakāśyatābhyaḥ
Genitiveprakāśyatāyāḥ prakāśyatayoḥ prakāśyatānām
Locativeprakāśyatāyām prakāśyatayoḥ prakāśyatāsu

Adverb -prakāśyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria