Declension table of prakāśita

Deva

NeuterSingularDualPlural
Nominativeprakāśitam prakāśite prakāśitāni
Vocativeprakāśita prakāśite prakāśitāni
Accusativeprakāśitam prakāśite prakāśitāni
Instrumentalprakāśitena prakāśitābhyām prakāśitaiḥ
Dativeprakāśitāya prakāśitābhyām prakāśitebhyaḥ
Ablativeprakāśitāt prakāśitābhyām prakāśitebhyaḥ
Genitiveprakāśitasya prakāśitayoḥ prakāśitānām
Locativeprakāśite prakāśitayoḥ prakāśiteṣu

Compound prakāśita -

Adverb -prakāśitam -prakāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria